B 61-20 Ātmabodhaprakaraṇa
Manuscript culture infobox
Filmed in: B 61/20
Title: Ātmabodhaprakaraṇa
Dimensions: 25.5 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6981
Remarks:
Reel No. B 61-20
Inventory No. 5291
Title Ātmabodhaprakaraṇa and Ātmabodhaprakaraṇaṭīkā
Remarks
Author Śaṅkarācārya and unknown
Subject Vedānta
Language Sanskrit
Text Features
Reference
Acknowledgement
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 12.5 cm
Binding Hole(s)
Folios 13
Lines per Folio 12
Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin
Illustrations
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6981
Manuscript Features
The front cover-leaf contains one illigible line
There are two exposures of fols. 12v–13r and the front cover-leaf.
Excerpts
«Beginning of the root text:»
tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ
mumukṣūṇām apekṣyo ʼyam ātmabodho ʼbhidhīyate | 1 | (fol. 1v5–6)
«Beginning of the commentary:»
oṁ śrīgaṇeśāya namaḥ
śrīrāmāya namaḥ |
śrīkṛṣṇāya namaḥ |
śrīparamātmane namaḥ
śatamakhapūjitapādaṃ śatapathamansopy agocarākāraṃ vikaśitajalaruhanetram umācchāyāṃ kam āśraye śaṃbhuṃ | 1 |
iha bhagavān śaṃkarācāryyaḥ uttamādhikāriṇāṃ vedāṃtaprasthānatrayaṃ nirmāya tadavalokanāsamarthānāṃ maṃdabuddhīnāṃ anugrahārthaṃ sarvavedāṃtasiddhāṃtasaṃgrahaṃ ātmabodhākhyaṃ nirdidarśayiṣuḥ pratijānīte |
kṛcchacaṃ(!)drāyaṇanityanaimittikādyanuṣthānarūpais tapobhiḥ kṣīṇāni pāpāni rāgādyaṃtaṣ(!)karaṇadoṣāni(!) yeṣāṃ te | (fol. 1v1–5 and 6–7)
«End of the root text:»
degdeśakālādyanapekṣya⟨ṃ⟩ sarvagaṃ prītādihṛn nityasukhaṃ niraṃjanaṃ | yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavit sarvagato ʼmṛto bhavet | 68 (fol. 13v5–6)
«End of the commentary:»
kathaṃbhūtaṃ svātmatīrthaṃ degdeśakālādyanapekṣam(!) eva sarvagaṃ śītādidvaṃdvaduḥkhāni haratīti śītādihṛt nityasukhaṃ mokṣānaṃdasvarūpatvāt | itaratīrtheṣu tadviparītaṃ draṣṭavyaṃ tasmād ātmatīrthe snātasya na kiṃcid avaśiṣyate iti bhāvaḥ || || (fol. 13v7–10)
Colophon
iti śrīmacchaṃ⟨śaṃ⟩karācāryakṛtu(!)m ātmabodhaprakaraṇaṃ samāptam || 1 || ❁ || ❁ || ❁ || || || ❁ || || rāma || rāma || rāma || rāma || || rāma || | (fol. 13v10–11)
Microfilm Details
Reel No. B 61/20
Date of Filming not indicated
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 25-07-2011
Bibliography