B 61-20 Ātmabodhaprakaraṇa

Manuscript culture infobox

Filmed in: B 61/20
Title: Ātmabodhaprakaraṇa
Dimensions: 25.5 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6981
Remarks:


Reel No. B 61-20

Inventory No. 5291

Title Ātmabodhaprakaraṇa and Ātmabodhaprakaraṇaṭīkā

Remarks

Author Śaṅkarācārya and unknown

Subject Vedānta

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 12.5 cm

Binding Hole(s)

Folios 13

Lines per Folio 12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 5/6981


Manuscript Features

The front cover-leaf contains one illigible line

There are two exposures of fols. 12v–13r and the front cover-leaf.

Excerpts

«Beginning of the root text:»


tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ

mumukṣūṇām apekṣyo ʼyam ātmabodho ʼbhidhīyate | 1 | (fol. 1v5–6)


«Beginning of the commentary:»


oṁ śrīgaṇeśāya namaḥ

śrīrāmāya namaḥ |

śrīkṛṣṇāya namaḥ |

śrīparamātmane namaḥ

śatamakhapūjitapādaṃ śatapathamansopy agocarākāraṃ vikaśitajalaruhanetram umācchāyāṃ kam āśraye śaṃbhuṃ | 1 |

iha bhagavān śaṃkarācāryyaḥ uttamādhikāriṇāṃ vedāṃtaprasthānatrayaṃ nirmāya tadavalokanāsamarthānāṃ maṃdabuddhīnāṃ anugrahārthaṃ sarvavedāṃtasiddhāṃtasaṃgrahaṃ ātmabodhākhyaṃ nirdidarśayiṣuḥ pratijānīte |

kṛcchacaṃ(!)drāyaṇanityanaimittikādyanuṣthānarūpais tapobhiḥ kṣīṇāni pāpāni rāgādyaṃtaṣ(!)karaṇadoṣāni(!) yeṣāṃ te | (fol. 1v1–5 and 6–7)


«End of the root text:»

degdeśakālādyanapekṣya⟨ṃ⟩ sarvagaṃ prītādihṛn nityasukhaṃ niraṃjanaṃ | yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavit sarvagato ʼmṛto bhavet | 68 (fol. 13v5–6)


«End of the commentary:»


kathaṃbhūtaṃ svātmatīrthaṃ degdeśakālādyanapekṣam(!) eva sarvagaṃ śītādidvaṃdvaduḥkhāni haratīti śītādihṛt nityasukhaṃ mokṣānaṃdasvarūpatvāt | itaratīrtheṣu tadviparītaṃ draṣṭavyaṃ tasmād ātmatīrthe snātasya na kiṃcid avaśiṣyate iti bhāvaḥ || || (fol. 13v7–10)


Colophon

iti śrīmacchaṃ⟨śaṃ⟩karācāryakṛtu(!)m ātmabodhaprakaraṇaṃ samāptam || 1 || ❁ || ❁ || ❁ || || || ❁ || || rāma || rāma || rāma || rāma || || rāma || | (fol. 13v10–11)

Microfilm Details

Reel No. B 61/20

Date of Filming not indicated

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 25-07-2011

Bibliography